B 193-9 Bālātripurasundarīnityapūjāpaddhati

Manuscript culture infobox

Filmed in: B 193/9
Title: Bālātripurasundarīnityapūjāpaddhati
Dimensions: 21.5 x 7 cm x 23 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1696
Remarks:

Reel No. B 193/9

Inventory No. 6224

Title Bālātripurasundarῑnityapūjāpaddhati

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Newari, Sanskrit

Manuscript Details

Script Newari

Material Paper

State complete

Size 21.5 x 7.0 cm

Binding Hole(s)

Folios 23

Lines per Page 5

Foliation none

Place of Deposit NAK

Accession No. 1/1696

Manuscript Features

Excerpts

Beginning

❖ śrīvārātripurāyai (!) namaḥ || ||

ācamya ||

aiṁ ātmatattvāya svāhā || || /// śrīśivatattvāya svāhā || || aiṁ pṛthīvyā merupṛṣṭa ṛṣir anuṣṭub chaṇḍa/// mamāsane viniyoga || pṛthivyāsanāya namaḥ || || adya nitya vā/// mitirthaṃ māttaṇḍabhairāya(!) prakāśaśaktisahitāya arghaṃ namaḥ || puṣṭana na/// gurubhyo namaḥ ||

akhaṇḍamaṇḍalākālaṃ (!) vyāptaṃ yena carācaraṃ | tatpadaṃ darśita/// śrīgurave namaḥ || ||

dika bandhanaṃ ||

aiṁ klīṁ śrĩṁ gigmātyādi dikpālāya namaḥ || aiṃ dvāraśriyai namaḥ || (exp. 2t1–2b2)

End

samastacakracakreśi śubhadevi parāṃbike |
ārātrikam idaṃ devi gṛhāṇa mama siddhaye || ||

ambe carīnaṃ devī jagatajananī parā |
ārātrike maheśāni cakramudrāṃ pradarśayet || ||

svānana cchūya || śrĩ namaḥ 3 || pātrasa kāyā o bali saṃ te || klīṁ phaṭ 2 || rāpā thāya || aiṁ svasṭhāna vāsva (!) bhavaṃtu || sahāramudrāna thvayā ācamya || || sūryasākṣi thāya || asmat śrīśrīśrī sva iṣṭadevatāpūjānityakarma saṃpūrnnāthaṃ kṛtakarmane argha namaḥ śākṣine puṣpaṃ namaḥ || || balo coya || aoṁ nimāre devyai namaḥ || (exp. 9t4–9b4)

Colophon

iti śrīvārātripurānītyakarmmapūjāparddhati samāptaṃ || śubham astu || śrīparāprītir astu śubhaṃ || cakrāya namaḥ || śaṃkhāya namaḥ || khaḍgāya namaḥ || kheṭakāya namaḥ || gadāya namaḥ || śaktaye namaḥ || varāya namaḥ || abhayāya namaḥ || || indra || agnī || yama || naiṛtya || vāyavya || kuvera || iśāna || adha || ūrdhvāya namaḥ || || imā pūjānaivedyādibaliṃ gṛhāna svāhā || || dhūpa || dīpa || naivedyaṃ || || japaṃ kālayet || || stotra || (exp. 9b5–10t4)

Microfilm Details

Reel No. B 193/9

Date of Filming not indicated

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 18-06-2012